श्रीराम वंदना Shri Ram Vandana

M Prajapat
0
श्रीराम वंदना Shri Ram Vandana
श्रीराम वंदना

श्रीराम वंदना और श्रीरामचन्द्र वन्दना -

।। श्रीराम - वन्दना ।।

यन्मायावशवर्ति-विश्वमखिलं ब्रह्मादिदेवाः सुराः 
यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः । यत्पादप्लवमेकमेव हि भवांभोधेस्तितीर्षावतां 
वन्हेऽहं तमशेषकारणपरं रामाख्यमीशं हरिम् ॥ 

आपदामपहर्तारं दातारं सर्व सम्पदाम् । 
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।।
रामाय रामभद्राय रामचन्द्राय मानसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

नीलाम्बुजश्यामलकोमलाङ्गं सीतसमारोपतिवामभागम ।
पाणौ महासायक चारु चापं नमामि रामं रगुवंशनाथम् ।।

भवाब्धिपोतं भारताग्रजंतं भक्तप्रियं भानुकुल प्रदीपम् ।
भूतादिनाथं भुवनाधिपत्यम् भजामि रामं भवरोग वैद्यम् ।।

लोकाभिरामं रणरंगधीरम् राजीवनेत्रं रघुवंशनाथम ।
कारुण्यरूपं करुणाकरं तं श्री रामचंद्रम् शरणं प्रपद्ये ।।

।। श्रीरामचन्द्र - वन्दना ।।

श्रीरामचन्द्र रघुपुङ्गव राजवर्यं
राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र
दासोऽहमद्य भवतः शरणागतोऽस्मि ।।

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!