श्री शिव कैलाश अष्टोत्तर शतनामावली | Shiva Kailash Ashtottara Shatanamavali

श्री शिव कैलाश अष्टोत्तर शतनामावली | Shiva Kailash Ashtottara Shatanamavali

ॐ श्रीमहाकैलासशिखरनिलयाय नमोनमः ।
ॐ हिमाचलेन्द्रतनयावल्लभाय नमोनमः ।
ॐ वामभागकलत्रार्धशरीराय नमोनमः ।
ॐ विलसद्दिव्यकर्पूरदिव्याभाय नमोनमः ।
ॐ कोटिकन्दर्पसदृशलावण्याय नमोनमः । 
ॐ रत्नमौक्तिकवैडूर्यकिरीटाय नमोनमः ।
ॐ मंदाकिनीजलोपेतमूर्धजाय नमोनमः ।
ॐ चारुशीतांशुशकलशेखराय नमोनमः ।
ॐ त्रिपुण्ड्रभस्मविलसत्फालकाय नमोनमः ।
ॐ सोमपावकमार्ताण्डलोचनाय नमोनमः । 
ॐ वासुकीतक्षकलसत्कुण्डलाय नमोनमः ।
ॐ चारुप्रसन्नसुस्मेरवदनाय नमोनमः ।
ॐ समुद्रोद्भूतगरलकंधराय नमोनमः ।
ॐ कुरंगविलसत्पाणिकमलाय नमोनमः ।
ॐ परश्वधद्वयलसद्दिव्यकराब्जाय नमोनमः ।
ॐ वराभयप्रदकरयुगलाय नमोनमः ।
ॐ अनेकरत्नमाणिक्यसुहाराय नमोनमः ।
ॐ मौक्तिकस्वर्णरुद्राक्षमालिकाय नमोनमः ।
ॐ हिरण्यकिंकिणीयुक्तकंकणाय नमोनमः ।
ॐ मंदारमल्लिकादामभूषिताय नमोनमः । 
ॐ महामातंगसत्कृत्तिवसनाय नमोनमः ।
ॐ नागेंद्रयज्ञोपवीतशोभिताय नमोनमः ।
ॐ सौदामिनीसमच्छायसुवस्त्राय नमोनमः ।
ॐ सिंजानमणिमंजीरचरणाय नमोनमः ।
ॐ चक्राब्जध्वजयुक्तांघ्रिसरोजाय नमोनमः । 
ॐ अपर्णाकुचकस्तूरीशोभिताय नमोनमः ।
ॐ गुहमत्तेभवदनजनकाय नमोनमः ।
ॐ बिडौजोविधिवैकुण्ठसन्नुताय नमोनमः ।
ॐ कमलाभारतींद्राणीसेविताय नमोनमः ।
ॐ महापंचाक्षरीमन्त्रस्वरूपाय नमोनमः । 
ॐ सहस्रकोटितपनसंकाशाय नमोनमः ।
ॐ अनेककोटिशीतंशुप्रकाशाय नमोनमः ।
ॐ कैलासतुल्यवृषभवाहनाय नमोनमः ।
ॐ नंदीभृंगीमुखानेकसंस्तुताय नमोनमः ।
ॐ निजपादांबुजासक्तसुलभाय नमोनमः । 
ॐ प्रारब्धजन्ममरणमोचनाय नमोनमः ।
ॐ संसारमयदुःखौघभेषजाय नमोनमः ।
ॐ चराचरस्थूलसूक्ष्मकल्पकाय नमोनमः ।
ॐ ब्रह्मादिकीटपर्यन्तव्यापकाय नमोनमः ।
ॐ सर्वसहामहाचक्रस्यन्दनाय नमोनमः ।
ॐ सुधाकरजगच्छक्षूरथांगाय नमोनमः ।
ॐ अथर्वऋग्यजुस्सामतुरगाय नमोनमः ।
ॐ सरसीरुहसंजातप्राप्तसारथये नमोनमः ।
ॐ वैकुण्ठसायविलसत्सायकाय नमोनमः ।
ॐ चामीकरमहाशैलकार्मुकाय नमोनमः । 
ॐ भुजंगराजविलसत्सिञ्जिनीकृतये नमोनमः ।
ॐ निजाक्षिजाग्निसन्दग्ध त्रिपुराय नमोनमः ।
ॐ जलंधरासुरशिरच्छेदनाय नमोनमः ।
ॐ मुरारिनेत्रपूजांघ्रिपंकजाय नमोनमः ।
ॐ सहस्रभानुसंकाशचक्रदाअय नमोनमः । 
ॐ कृतान्तकमहादर्पनाशनाय नमोनमः ।
ॐ मार्कण्डेयमनोभीष्टदायकाय नमोनमः ।
ॐ समस्तलोकगीर्वाणशरण्याय नमोनमः ।
ॐ अतिज्वलज्वालामालविषघ्नाय नमोनमः ।
ॐ शिक्षितांधकदैतेयविक्रमाय नमोनमः ।
ॐ स्वद्रोहिदक्षसवनविघाताय नमोनमः ।
ॐ शंबरांतकलावण्यदेहसंहारिणे नमोनमः ।
ॐ रतिप्रार्तितमांगल्यफलदाय नमोनमः ।
ॐ सनकादिसमायुक्तदक्षिणामूर्तये नमोनमः ।
ॐ घोरापस्मारदनुजमर्दनाय नमोनमः । 
ॐ अनन्तवेदवेदान्तवेद्याय नमोनमः ।
ॐ नासाग्रन्यस्तनिटिलनयनाय नमोनमः ।
ॐ उपमन्युमहामोहभंजनाय नमोनमः ।
ॐ केशवब्रह्मसंग्रामनिवाराय नमोनमः ।
ॐ द्रुहिणांभोजनयनदुर्लभाय नमोनमः । 
ॐ धर्मार्थकामकैवल्यसूचकाय नमोनमः ।
ॐ उत्पत्तिस्थितिसंहारकारणाय नमोनमः ।
ॐ अनन्तकोटिब्रह्माण्डनायकाय नमोनमः ।
ॐ कोलाहलमहोदारशमनाय नमोनमः ।
ॐ नारसिंहमहाकोपशरभाय नमोनमः । 
ॐ प्रपंचनाशकल्पान्तभैरवाय नमोनमः ।
ॐ हिरण्यगर्भोत्तमांगच्छेदनाय नमोनमः ।
ॐ पतंजलिव्याघ्रपादसन्नुताय नमोनमः ।
ॐ महाताण्डवचातुर्यपंडिताय नमोनमः ।
ॐ विमलप्रणवाकारमध्यगाय नमोनमः । 
ॐ महापातकतूलौघपावनाय नमोनमः ।
ॐ चंडीशदोषविच्छेदप्रवीणाय नमोनमः ।
ॐ रजस्तमस्सत्त्वगुणगणेशाय नमोनमः । 
ॐ दारुकावनमानस्त्रीमोहनाय नमोनमः ।
ॐ शाश्वतैश्वर्यसहितविभवाय नमोनमः । 
ॐ अप्राकृतमहादिव्यवपुस्थाय नमोनमः ।
ॐ अखंडसच्छिदानन्दविग्रहाय नमोनमः ।
ॐ अशेषदेवताराध्यपादुकाय नमोनमः ।
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ।
ॐ पृथिव्यप्तेजोवाय्वाकाशतुरीयाय नमोनमः । 
ॐ वसुन्धरमहाभारसूदनाय नमोनमः ।
ॐ देवकीसुतकौन्तेयवरदाय नमोनमः ।
ॐ अज्ञानतिमिरध्वान्तभास्कराय नमोनमः ।
ॐ अद्वैतानन्दविज्ञानसुखदाय नमोनमः ।
ॐ अविद्योपाधिरहितनिर्गुणाय नमोनमः । 
ॐ सप्तकोटिमहामन्त्रपूरिताय नमोनमः ।
ॐ गंधशब्दस्पर्शरूपसाधकाय नमोनमः ।
ॐ अक्षराक्षरकूटस्थपरमाय नमोनमः ।
ॐ षोडशाब्दवयोपेतदिव्यांगाय नमोनमः ।
ॐ सहस्रारमहापद्ममण्डिताय नमोनमः ।
ॐ अनन्तानन्दबोधांबुनिधिस्थाय नमोनमः ।
ॐ अकारादिक्षकारान्तवर्णस्थाय नमोनमः ।
ॐ निस्तुलौदार्यसौभाग्यप्रमत्ताय नमोनमः ।
ॐ कैवल्यपरमानन्दनियोगाय नमोनमः ।
ॐ हिरण्यज्योतिविभ्राजत्सुप्रभाय नमोनमः । 
ॐ ज्योतिषांमूर्तिमज्योतिरूपदाय नमोनमः ।
ॐ अनौपम्यमहासौख्यपदस्थाय नमोनमः ।
ॐ अचिंत्यमहिमाशक्तिरंजिताय नमोनमः ।
ॐ अनित्यदेहविभ्रांतिवर्जिताय नमोनमः ।
ॐ सकृत्प्रपन्नदौर्भाग्यच्छेदनाय नमोनमः ।
ॐ षट्त्रिंशत्तत्त्वप्रशादभुवनाअय नमोनमः ।
ॐ आदिमध्यान्तरहितदेहस्थाय नमोनमः ।
ॐ परानन्दस्वरूपार्थप्रबोधाय नमोनमः ।
ॐ ज्ञानशक्तिकृयाशक्तिसहिताय नमोनमः ।
ॐ पराशक्तिसमायुक्तपरेशाय नमोनमः । 
ॐ ओंकारानन्दनोद्यानकल्पकाय नमोनमः ।
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः । 
 
श्री महाकैलासाष्टोत्तरशतनामावलिः संपूर्णा

FAQs

Q.1 शिव कैलाश अष्टोत्तर शतनामावली का पाठ करने से क्या लाभ होता है?

Ans: शिव कैलाश अष्टोत्तर शतनामावली का पाठ करने से जीवन के सभी दुख और कष्टों को दूर किया जा सकता है

Q.2 शिव कैलाश अष्टोत्तर शतनामावली का पाठ कब करना चाहिए?

Ans: शिव कैलाश अष्टोत्तर शतनामावली का पाठ प्रत्येक  सोमवार के दिन करना चाहिए

Comments